Declension table of ?suparṇacitya

Deva

NeuterSingularDualPlural
Nominativesuparṇacityam suparṇacitye suparṇacityāni
Vocativesuparṇacitya suparṇacitye suparṇacityāni
Accusativesuparṇacityam suparṇacitye suparṇacityāni
Instrumentalsuparṇacityena suparṇacityābhyām suparṇacityaiḥ
Dativesuparṇacityāya suparṇacityābhyām suparṇacityebhyaḥ
Ablativesuparṇacityāt suparṇacityābhyām suparṇacityebhyaḥ
Genitivesuparṇacityasya suparṇacityayoḥ suparṇacityānām
Locativesuparṇacitye suparṇacityayoḥ suparṇacityeṣu

Compound suparṇacitya -

Adverb -suparṇacityam -suparṇacityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria