Declension table of ?suparṇaciti

Deva

FeminineSingularDualPlural
Nominativesuparṇacitiḥ suparṇacitī suparṇacitayaḥ
Vocativesuparṇacite suparṇacitī suparṇacitayaḥ
Accusativesuparṇacitim suparṇacitī suparṇacitīḥ
Instrumentalsuparṇacityā suparṇacitibhyām suparṇacitibhiḥ
Dativesuparṇacityai suparṇacitaye suparṇacitibhyām suparṇacitibhyaḥ
Ablativesuparṇacityāḥ suparṇaciteḥ suparṇacitibhyām suparṇacitibhyaḥ
Genitivesuparṇacityāḥ suparṇaciteḥ suparṇacityoḥ suparṇacitīnām
Locativesuparṇacityām suparṇacitau suparṇacityoḥ suparṇacitiṣu

Compound suparṇaciti -

Adverb -suparṇaciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria