Declension table of ?suparṇacitā

Deva

FeminineSingularDualPlural
Nominativesuparṇacitā suparṇacite suparṇacitāḥ
Vocativesuparṇacite suparṇacite suparṇacitāḥ
Accusativesuparṇacitām suparṇacite suparṇacitāḥ
Instrumentalsuparṇacitayā suparṇacitābhyām suparṇacitābhiḥ
Dativesuparṇacitāyai suparṇacitābhyām suparṇacitābhyaḥ
Ablativesuparṇacitāyāḥ suparṇacitābhyām suparṇacitābhyaḥ
Genitivesuparṇacitāyāḥ suparṇacitayoḥ suparṇacitānām
Locativesuparṇacitāyām suparṇacitayoḥ suparṇacitāsu

Adverb -suparṇacitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria