Declension table of ?suparṇacit

Deva

NeuterSingularDualPlural
Nominativesuparṇacit suparṇacitī suparṇacinti
Vocativesuparṇacit suparṇacitī suparṇacinti
Accusativesuparṇacit suparṇacitī suparṇacinti
Instrumentalsuparṇacitā suparṇacidbhyām suparṇacidbhiḥ
Dativesuparṇacite suparṇacidbhyām suparṇacidbhyaḥ
Ablativesuparṇacitaḥ suparṇacidbhyām suparṇacidbhyaḥ
Genitivesuparṇacitaḥ suparṇacitoḥ suparṇacitām
Locativesuparṇaciti suparṇacitoḥ suparṇacitsu

Compound suparṇacit -

Adverb -suparṇacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria