Declension table of ?suparṇacit

Deva

MasculineSingularDualPlural
Nominativesuparṇacit suparṇacitau suparṇacitaḥ
Vocativesuparṇacit suparṇacitau suparṇacitaḥ
Accusativesuparṇacitam suparṇacitau suparṇacitaḥ
Instrumentalsuparṇacitā suparṇacidbhyām suparṇacidbhiḥ
Dativesuparṇacite suparṇacidbhyām suparṇacidbhyaḥ
Ablativesuparṇacitaḥ suparṇacidbhyām suparṇacidbhyaḥ
Genitivesuparṇacitaḥ suparṇacitoḥ suparṇacitām
Locativesuparṇaciti suparṇacitoḥ suparṇacitsu

Compound suparṇacit -

Adverb -suparṇacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria