Declension table of suparṇākhyāna

Deva

NeuterSingularDualPlural
Nominativesuparṇākhyānam suparṇākhyāne suparṇākhyānāni
Vocativesuparṇākhyāna suparṇākhyāne suparṇākhyānāni
Accusativesuparṇākhyānam suparṇākhyāne suparṇākhyānāni
Instrumentalsuparṇākhyānena suparṇākhyānābhyām suparṇākhyānaiḥ
Dativesuparṇākhyānāya suparṇākhyānābhyām suparṇākhyānebhyaḥ
Ablativesuparṇākhyānāt suparṇākhyānābhyām suparṇākhyānebhyaḥ
Genitivesuparṇākhyānasya suparṇākhyānayoḥ suparṇākhyānānām
Locativesuparṇākhyāne suparṇākhyānayoḥ suparṇākhyāneṣu

Compound suparṇākhyāna -

Adverb -suparṇākhyānam -suparṇākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria