Declension table of ?suparṇāṇḍa

Deva

MasculineSingularDualPlural
Nominativesuparṇāṇḍaḥ suparṇāṇḍau suparṇāṇḍāḥ
Vocativesuparṇāṇḍa suparṇāṇḍau suparṇāṇḍāḥ
Accusativesuparṇāṇḍam suparṇāṇḍau suparṇāṇḍān
Instrumentalsuparṇāṇḍena suparṇāṇḍābhyām suparṇāṇḍaiḥ suparṇāṇḍebhiḥ
Dativesuparṇāṇḍāya suparṇāṇḍābhyām suparṇāṇḍebhyaḥ
Ablativesuparṇāṇḍāt suparṇāṇḍābhyām suparṇāṇḍebhyaḥ
Genitivesuparṇāṇḍasya suparṇāṇḍayoḥ suparṇāṇḍānām
Locativesuparṇāṇḍe suparṇāṇḍayoḥ suparṇāṇḍeṣu

Compound suparṇāṇḍa -

Adverb -suparṇāṇḍam -suparṇāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria