Declension table of ?supalāśa

Deva

MasculineSingularDualPlural
Nominativesupalāśaḥ supalāśau supalāśāḥ
Vocativesupalāśa supalāśau supalāśāḥ
Accusativesupalāśam supalāśau supalāśān
Instrumentalsupalāśena supalāśābhyām supalāśaiḥ supalāśebhiḥ
Dativesupalāśāya supalāśābhyām supalāśebhyaḥ
Ablativesupalāśāt supalāśābhyām supalāśebhyaḥ
Genitivesupalāśasya supalāśayoḥ supalāśānām
Locativesupalāśe supalāśayoḥ supalāśeṣu

Compound supalāśa -

Adverb -supalāśam -supalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria