Declension table of ?supakṣman

Deva

MasculineSingularDualPlural
Nominativesupakṣmā supakṣmāṇau supakṣmāṇaḥ
Vocativesupakṣman supakṣmāṇau supakṣmāṇaḥ
Accusativesupakṣmāṇam supakṣmāṇau supakṣmaṇaḥ
Instrumentalsupakṣmaṇā supakṣmabhyām supakṣmabhiḥ
Dativesupakṣmaṇe supakṣmabhyām supakṣmabhyaḥ
Ablativesupakṣmaṇaḥ supakṣmabhyām supakṣmabhyaḥ
Genitivesupakṣmaṇaḥ supakṣmaṇoḥ supakṣmaṇām
Locativesupakṣmaṇi supakṣmaṇoḥ supakṣmasu

Compound supakṣma -

Adverb -supakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria