Declension table of ?supakṣmaṇā

Deva

FeminineSingularDualPlural
Nominativesupakṣmaṇā supakṣmaṇe supakṣmaṇāḥ
Vocativesupakṣmaṇe supakṣmaṇe supakṣmaṇāḥ
Accusativesupakṣmaṇām supakṣmaṇe supakṣmaṇāḥ
Instrumentalsupakṣmaṇayā supakṣmaṇābhyām supakṣmaṇābhiḥ
Dativesupakṣmaṇāyai supakṣmaṇābhyām supakṣmaṇābhyaḥ
Ablativesupakṣmaṇāyāḥ supakṣmaṇābhyām supakṣmaṇābhyaḥ
Genitivesupakṣmaṇāyāḥ supakṣmaṇayoḥ supakṣmaṇānām
Locativesupakṣmaṇāyām supakṣmaṇayoḥ supakṣmaṇāsu

Adverb -supakṣmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria