Declension table of ?supakṣa

Deva

NeuterSingularDualPlural
Nominativesupakṣam supakṣe supakṣāṇi
Vocativesupakṣa supakṣe supakṣāṇi
Accusativesupakṣam supakṣe supakṣāṇi
Instrumentalsupakṣeṇa supakṣābhyām supakṣaiḥ
Dativesupakṣāya supakṣābhyām supakṣebhyaḥ
Ablativesupakṣāt supakṣābhyām supakṣebhyaḥ
Genitivesupakṣasya supakṣayoḥ supakṣāṇām
Locativesupakṣe supakṣayoḥ supakṣeṣu

Compound supakṣa -

Adverb -supakṣam -supakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria