Declension table of ?supakṣa

Deva

MasculineSingularDualPlural
Nominativesupakṣaḥ supakṣau supakṣāḥ
Vocativesupakṣa supakṣau supakṣāḥ
Accusativesupakṣam supakṣau supakṣān
Instrumentalsupakṣeṇa supakṣābhyām supakṣaiḥ supakṣebhiḥ
Dativesupakṣāya supakṣābhyām supakṣebhyaḥ
Ablativesupakṣāt supakṣābhyām supakṣebhyaḥ
Genitivesupakṣasya supakṣayoḥ supakṣāṇām
Locativesupakṣe supakṣayoḥ supakṣeṣu

Compound supakṣa -

Adverb -supakṣam -supakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria