Declension table of supad

Deva

NeuterSingularDualPlural
Nominativesupāt supādī supādaḥ
Vocativesupāt supādī supādaḥ
Accusativesupādam supādī supādaḥ
Instrumentalsupadā supādbhyām supādbhiḥ
Dativesupade supādbhyām supādbhyaḥ
Ablativesupadaḥ supādbhyām supādbhyaḥ
Genitivesupadaḥ supādoḥ supādām
Locativesupadi supādoḥ supātsu

Compound supat -

Adverb -supat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria