Declension table of ?supāśa

Deva

NeuterSingularDualPlural
Nominativesupāśam supāśe supāśāni
Vocativesupāśa supāśe supāśāni
Accusativesupāśam supāśe supāśāni
Instrumentalsupāśena supāśābhyām supāśaiḥ
Dativesupāśāya supāśābhyām supāśebhyaḥ
Ablativesupāśāt supāśābhyām supāśebhyaḥ
Genitivesupāśasya supāśayoḥ supāśānām
Locativesupāśe supāśayoḥ supāśeṣu

Compound supāśa -

Adverb -supāśam -supāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria