Declension table of ?supāśa

Deva

MasculineSingularDualPlural
Nominativesupāśaḥ supāśau supāśāḥ
Vocativesupāśa supāśau supāśāḥ
Accusativesupāśam supāśau supāśān
Instrumentalsupāśena supāśābhyām supāśaiḥ supāśebhiḥ
Dativesupāśāya supāśābhyām supāśebhyaḥ
Ablativesupāśāt supāśābhyām supāśebhyaḥ
Genitivesupāśasya supāśayoḥ supāśānām
Locativesupāśe supāśayoḥ supāśeṣu

Compound supāśa -

Adverb -supāśam -supāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria