Declension table of ?supāva

Deva

NeuterSingularDualPlural
Nominativesupāvam supāve supāvāni
Vocativesupāva supāve supāvāni
Accusativesupāvam supāve supāvāni
Instrumentalsupāvena supāvābhyām supāvaiḥ
Dativesupāvāya supāvābhyām supāvebhyaḥ
Ablativesupāvāt supāvābhyām supāvebhyaḥ
Genitivesupāvasya supāvayoḥ supāvānām
Locativesupāve supāvayoḥ supāveṣu

Compound supāva -

Adverb -supāvam -supāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria