Declension table of ?supāva

Deva

MasculineSingularDualPlural
Nominativesupāvaḥ supāvau supāvāḥ
Vocativesupāva supāvau supāvāḥ
Accusativesupāvam supāvau supāvān
Instrumentalsupāvena supāvābhyām supāvaiḥ supāvebhiḥ
Dativesupāvāya supāvābhyām supāvebhyaḥ
Ablativesupāvāt supāvābhyām supāvebhyaḥ
Genitivesupāvasya supāvayoḥ supāvānām
Locativesupāve supāvayoḥ supāveṣu

Compound supāva -

Adverb -supāvam -supāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria