Declension table of ?supātra

Deva

MasculineSingularDualPlural
Nominativesupātraḥ supātrau supātrāḥ
Vocativesupātra supātrau supātrāḥ
Accusativesupātram supātrau supātrān
Instrumentalsupātreṇa supātrābhyām supātraiḥ supātrebhiḥ
Dativesupātrāya supātrābhyām supātrebhyaḥ
Ablativesupātrāt supātrābhyām supātrebhyaḥ
Genitivesupātrasya supātrayoḥ supātrāṇām
Locativesupātre supātrayoḥ supātreṣu

Compound supātra -

Adverb -supātram -supātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria