Declension table of supārśva

Deva

MasculineSingularDualPlural
Nominativesupārśvaḥ supārśvau supārśvāḥ
Vocativesupārśva supārśvau supārśvāḥ
Accusativesupārśvam supārśvau supārśvān
Instrumentalsupārśvena supārśvābhyām supārśvaiḥ supārśvebhiḥ
Dativesupārśvāya supārśvābhyām supārśvebhyaḥ
Ablativesupārśvāt supārśvābhyām supārśvebhyaḥ
Genitivesupārśvasya supārśvayoḥ supārśvānām
Locativesupārśve supārśvayoḥ supārśveṣu

Compound supārśva -

Adverb -supārśvam -supārśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria