Declension table of ?supāraga

Deva

MasculineSingularDualPlural
Nominativesupāragaḥ supāragau supāragāḥ
Vocativesupāraga supāragau supāragāḥ
Accusativesupāragam supāragau supāragān
Instrumentalsupārageṇa supāragābhyām supāragaiḥ supāragebhiḥ
Dativesupāragāya supāragābhyām supāragebhyaḥ
Ablativesupāragāt supāragābhyām supāragebhyaḥ
Genitivesupāragasya supāragayoḥ supāragāṇām
Locativesupārage supāragayoḥ supārageṣu

Compound supāraga -

Adverb -supāragam -supāragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria