Declension table of ?supāraṇa

Deva

NeuterSingularDualPlural
Nominativesupāraṇam supāraṇe supāraṇāni
Vocativesupāraṇa supāraṇe supāraṇāni
Accusativesupāraṇam supāraṇe supāraṇāni
Instrumentalsupāraṇena supāraṇābhyām supāraṇaiḥ
Dativesupāraṇāya supāraṇābhyām supāraṇebhyaḥ
Ablativesupāraṇāt supāraṇābhyām supāraṇebhyaḥ
Genitivesupāraṇasya supāraṇayoḥ supāraṇānām
Locativesupāraṇe supāraṇayoḥ supāraṇeṣu

Compound supāraṇa -

Adverb -supāraṇam -supāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria