Declension table of ?supāda

Deva

NeuterSingularDualPlural
Nominativesupādam supāde supādāni
Vocativesupāda supāde supādāni
Accusativesupādam supāde supādāni
Instrumentalsupādena supādābhyām supādaiḥ
Dativesupādāya supādābhyām supādebhyaḥ
Ablativesupādāt supādābhyām supādebhyaḥ
Genitivesupādasya supādayoḥ supādānām
Locativesupāde supādayoḥ supādeṣu

Compound supāda -

Adverb -supādam -supādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria