Declension table of ?supāda

Deva

MasculineSingularDualPlural
Nominativesupādaḥ supādau supādāḥ
Vocativesupāda supādau supādāḥ
Accusativesupādam supādau supādān
Instrumentalsupādena supādābhyām supādaiḥ supādebhiḥ
Dativesupādāya supādābhyām supādebhyaḥ
Ablativesupādāt supādābhyām supādebhyaḥ
Genitivesupādasya supādayoḥ supādānām
Locativesupāde supādayoḥ supādeṣu

Compound supāda -

Adverb -supādam -supādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria