Declension table of ?supāṭhaka

Deva

NeuterSingularDualPlural
Nominativesupāṭhakam supāṭhake supāṭhakāni
Vocativesupāṭhaka supāṭhake supāṭhakāni
Accusativesupāṭhakam supāṭhake supāṭhakāni
Instrumentalsupāṭhakena supāṭhakābhyām supāṭhakaiḥ
Dativesupāṭhakāya supāṭhakābhyām supāṭhakebhyaḥ
Ablativesupāṭhakāt supāṭhakābhyām supāṭhakebhyaḥ
Genitivesupāṭhakasya supāṭhakayoḥ supāṭhakānām
Locativesupāṭhake supāṭhakayoḥ supāṭhakeṣu

Compound supāṭhaka -

Adverb -supāṭhakam -supāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria