Declension table of ?supāṭhaka

Deva

MasculineSingularDualPlural
Nominativesupāṭhakaḥ supāṭhakau supāṭhakāḥ
Vocativesupāṭhaka supāṭhakau supāṭhakāḥ
Accusativesupāṭhakam supāṭhakau supāṭhakān
Instrumentalsupāṭhakena supāṭhakābhyām supāṭhakaiḥ supāṭhakebhiḥ
Dativesupāṭhakāya supāṭhakābhyām supāṭhakebhyaḥ
Ablativesupāṭhakāt supāṭhakābhyām supāṭhakebhyaḥ
Genitivesupāṭhakasya supāṭhakayoḥ supāṭhakānām
Locativesupāṭhake supāṭhakayoḥ supāṭhakeṣu

Compound supāṭhaka -

Adverb -supāṭhakam -supāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria