Declension table of ?supāṭala

Deva

MasculineSingularDualPlural
Nominativesupāṭalaḥ supāṭalau supāṭalāḥ
Vocativesupāṭala supāṭalau supāṭalāḥ
Accusativesupāṭalam supāṭalau supāṭalān
Instrumentalsupāṭalena supāṭalābhyām supāṭalaiḥ supāṭalebhiḥ
Dativesupāṭalāya supāṭalābhyām supāṭalebhyaḥ
Ablativesupāṭalāt supāṭalābhyām supāṭalebhyaḥ
Genitivesupāṭalasya supāṭalayoḥ supāṭalānām
Locativesupāṭale supāṭalayoḥ supāṭaleṣu

Compound supāṭala -

Adverb -supāṭalam -supāṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria