Declension table of ?supāṇi

Deva

NeuterSingularDualPlural
Nominativesupāṇi supāṇinī supāṇīni
Vocativesupāṇi supāṇinī supāṇīni
Accusativesupāṇi supāṇinī supāṇīni
Instrumentalsupāṇinā supāṇibhyām supāṇibhiḥ
Dativesupāṇine supāṇibhyām supāṇibhyaḥ
Ablativesupāṇinaḥ supāṇibhyām supāṇibhyaḥ
Genitivesupāṇinaḥ supāṇinoḥ supāṇīnām
Locativesupāṇini supāṇinoḥ supāṇiṣu

Compound supāṇi -

Adverb -supāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria