Declension table of ?supāṇi

Deva

MasculineSingularDualPlural
Nominativesupāṇiḥ supāṇī supāṇayaḥ
Vocativesupāṇe supāṇī supāṇayaḥ
Accusativesupāṇim supāṇī supāṇīn
Instrumentalsupāṇinā supāṇibhyām supāṇibhiḥ
Dativesupāṇaye supāṇibhyām supāṇibhyaḥ
Ablativesupāṇeḥ supāṇibhyām supāṇibhyaḥ
Genitivesupāṇeḥ supāṇyoḥ supāṇīnām
Locativesupāṇau supāṇyoḥ supāṇiṣu

Compound supāṇi -

Adverb -supāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria