Declension table of ?supaṭha

Deva

MasculineSingularDualPlural
Nominativesupaṭhaḥ supaṭhau supaṭhāḥ
Vocativesupaṭha supaṭhau supaṭhāḥ
Accusativesupaṭham supaṭhau supaṭhān
Instrumentalsupaṭhena supaṭhābhyām supaṭhaiḥ supaṭhebhiḥ
Dativesupaṭhāya supaṭhābhyām supaṭhebhyaḥ
Ablativesupaṭhāt supaṭhābhyām supaṭhebhyaḥ
Genitivesupaṭhasya supaṭhayoḥ supaṭhānām
Locativesupaṭhe supaṭhayoḥ supaṭheṣu

Compound supaṭha -

Adverb -supaṭham -supaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria