Declension table of ?supaṭṭakā

Deva

FeminineSingularDualPlural
Nominativesupaṭṭakā supaṭṭake supaṭṭakāḥ
Vocativesupaṭṭake supaṭṭake supaṭṭakāḥ
Accusativesupaṭṭakām supaṭṭake supaṭṭakāḥ
Instrumentalsupaṭṭakayā supaṭṭakābhyām supaṭṭakābhiḥ
Dativesupaṭṭakāyai supaṭṭakābhyām supaṭṭakābhyaḥ
Ablativesupaṭṭakāyāḥ supaṭṭakābhyām supaṭṭakābhyaḥ
Genitivesupaṭṭakāyāḥ supaṭṭakayoḥ supaṭṭakānām
Locativesupaṭṭakāyām supaṭṭakayoḥ supaṭṭakāsu

Adverb -supaṭṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria