Declension table of ?supṛkṣ

Deva

MasculineSingularDualPlural
Nominativesupṛk supṛkṣau supṛkṣaḥ
Vocativesupṛk supṛkṣau supṛkṣaḥ
Accusativesupṛkṣam supṛkṣau supṛkṣaḥ
Instrumentalsupṛkṣā supṛgbhyām supṛgbhiḥ
Dativesupṛkṣe supṛgbhyām supṛgbhyaḥ
Ablativesupṛkṣaḥ supṛgbhyām supṛgbhyaḥ
Genitivesupṛkṣaḥ supṛkṣoḥ supṛkṣām
Locativesupṛkṣi supṛkṣoḥ supṛkṣu

Compound supṛk -

Adverb -supṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria