Declension table of ?sunyasta

Deva

NeuterSingularDualPlural
Nominativesunyastam sunyaste sunyastāni
Vocativesunyasta sunyaste sunyastāni
Accusativesunyastam sunyaste sunyastāni
Instrumentalsunyastena sunyastābhyām sunyastaiḥ
Dativesunyastāya sunyastābhyām sunyastebhyaḥ
Ablativesunyastāt sunyastābhyām sunyastebhyaḥ
Genitivesunyastasya sunyastayoḥ sunyastānām
Locativesunyaste sunyastayoḥ sunyasteṣu

Compound sunyasta -

Adverb -sunyastam -sunyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria