Declension table of ?sunvat

Deva

NeuterSingularDualPlural
Nominativesunvat sunvantī sunvatī sunvanti
Vocativesunvat sunvantī sunvatī sunvanti
Accusativesunvat sunvantī sunvatī sunvanti
Instrumentalsunvatā sunvadbhyām sunvadbhiḥ
Dativesunvate sunvadbhyām sunvadbhyaḥ
Ablativesunvataḥ sunvadbhyām sunvadbhyaḥ
Genitivesunvataḥ sunvatoḥ sunvatām
Locativesunvati sunvatoḥ sunvatsu

Adverb -sunvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria