Declension table of ?sunvat

Deva

MasculineSingularDualPlural
Nominativesunvān sunvantau sunvantaḥ
Vocativesunvan sunvantau sunvantaḥ
Accusativesunvantam sunvantau sunvataḥ
Instrumentalsunvatā sunvadbhyām sunvadbhiḥ
Dativesunvate sunvadbhyām sunvadbhyaḥ
Ablativesunvataḥ sunvadbhyām sunvadbhyaḥ
Genitivesunvataḥ sunvatoḥ sunvatām
Locativesunvati sunvatoḥ sunvatsu

Compound sunvat -

Adverb -sunvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria