Declension table of ?suniśitā

Deva

FeminineSingularDualPlural
Nominativesuniśitā suniśite suniśitāḥ
Vocativesuniśite suniśite suniśitāḥ
Accusativesuniśitām suniśite suniśitāḥ
Instrumentalsuniśitayā suniśitābhyām suniśitābhiḥ
Dativesuniśitāyai suniśitābhyām suniśitābhyaḥ
Ablativesuniśitāyāḥ suniśitābhyām suniśitābhyaḥ
Genitivesuniśitāyāḥ suniśitayoḥ suniśitānām
Locativesuniśitāyām suniśitayoḥ suniśitāsu

Adverb -suniśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria