Declension table of ?suniśita

Deva

NeuterSingularDualPlural
Nominativesuniśitam suniśite suniśitāni
Vocativesuniśita suniśite suniśitāni
Accusativesuniśitam suniśite suniśitāni
Instrumentalsuniśitena suniśitābhyām suniśitaiḥ
Dativesuniśitāya suniśitābhyām suniśitebhyaḥ
Ablativesuniśitāt suniśitābhyām suniśitebhyaḥ
Genitivesuniśitasya suniśitayoḥ suniśitānām
Locativesuniśite suniśitayoḥ suniśiteṣu

Compound suniśita -

Adverb -suniśitam -suniśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria