Declension table of ?suniśita

Deva

MasculineSingularDualPlural
Nominativesuniśitaḥ suniśitau suniśitāḥ
Vocativesuniśita suniśitau suniśitāḥ
Accusativesuniśitam suniśitau suniśitān
Instrumentalsuniśitena suniśitābhyām suniśitaiḥ suniśitebhiḥ
Dativesuniśitāya suniśitābhyām suniśitebhyaḥ
Ablativesuniśitāt suniśitābhyām suniśitebhyaḥ
Genitivesuniśitasya suniśitayoḥ suniśitānām
Locativesuniśite suniśitayoḥ suniśiteṣu

Compound suniśita -

Adverb -suniśitam -suniśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria