Declension table of suniścita

Deva

MasculineSingularDualPlural
Nominativesuniścitaḥ suniścitau suniścitāḥ
Vocativesuniścita suniścitau suniścitāḥ
Accusativesuniścitam suniścitau suniścitān
Instrumentalsuniścitena suniścitābhyām suniścitaiḥ suniścitebhiḥ
Dativesuniścitāya suniścitābhyām suniścitebhyaḥ
Ablativesuniścitāt suniścitābhyām suniścitebhyaḥ
Genitivesuniścitasya suniścitayoḥ suniścitānām
Locativesuniścite suniścitayoḥ suniściteṣu

Compound suniścita -

Adverb -suniścitam -suniścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria