Declension table of ?suniścalā

Deva

FeminineSingularDualPlural
Nominativesuniścalā suniścale suniścalāḥ
Vocativesuniścale suniścale suniścalāḥ
Accusativesuniścalām suniścale suniścalāḥ
Instrumentalsuniścalayā suniścalābhyām suniścalābhiḥ
Dativesuniścalāyai suniścalābhyām suniścalābhyaḥ
Ablativesuniścalāyāḥ suniścalābhyām suniścalābhyaḥ
Genitivesuniścalāyāḥ suniścalayoḥ suniścalānām
Locativesuniścalāyām suniścalayoḥ suniścalāsu

Adverb -suniścalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria