Declension table of ?suniyata

Deva

NeuterSingularDualPlural
Nominativesuniyatam suniyate suniyatāni
Vocativesuniyata suniyate suniyatāni
Accusativesuniyatam suniyate suniyatāni
Instrumentalsuniyatena suniyatābhyām suniyataiḥ
Dativesuniyatāya suniyatābhyām suniyatebhyaḥ
Ablativesuniyatāt suniyatābhyām suniyatebhyaḥ
Genitivesuniyatasya suniyatayoḥ suniyatānām
Locativesuniyate suniyatayoḥ suniyateṣu

Compound suniyata -

Adverb -suniyatam -suniyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria