Declension table of ?suniyata

Deva

MasculineSingularDualPlural
Nominativesuniyataḥ suniyatau suniyatāḥ
Vocativesuniyata suniyatau suniyatāḥ
Accusativesuniyatam suniyatau suniyatān
Instrumentalsuniyatena suniyatābhyām suniyataiḥ suniyatebhiḥ
Dativesuniyatāya suniyatābhyām suniyatebhyaḥ
Ablativesuniyatāt suniyatābhyām suniyatebhyaḥ
Genitivesuniyatasya suniyatayoḥ suniyatānām
Locativesuniyate suniyatayoḥ suniyateṣu

Compound suniyata -

Adverb -suniyatam -suniyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria