Declension table of ?suniviṣṭa

Deva

NeuterSingularDualPlural
Nominativesuniviṣṭam suniviṣṭe suniviṣṭāni
Vocativesuniviṣṭa suniviṣṭe suniviṣṭāni
Accusativesuniviṣṭam suniviṣṭe suniviṣṭāni
Instrumentalsuniviṣṭena suniviṣṭābhyām suniviṣṭaiḥ
Dativesuniviṣṭāya suniviṣṭābhyām suniviṣṭebhyaḥ
Ablativesuniviṣṭāt suniviṣṭābhyām suniviṣṭebhyaḥ
Genitivesuniviṣṭasya suniviṣṭayoḥ suniviṣṭānām
Locativesuniviṣṭe suniviṣṭayoḥ suniviṣṭeṣu

Compound suniviṣṭa -

Adverb -suniviṣṭam -suniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria