Declension table of ?suniviṣṭa

Deva

MasculineSingularDualPlural
Nominativesuniviṣṭaḥ suniviṣṭau suniviṣṭāḥ
Vocativesuniviṣṭa suniviṣṭau suniviṣṭāḥ
Accusativesuniviṣṭam suniviṣṭau suniviṣṭān
Instrumentalsuniviṣṭena suniviṣṭābhyām suniviṣṭaiḥ suniviṣṭebhiḥ
Dativesuniviṣṭāya suniviṣṭābhyām suniviṣṭebhyaḥ
Ablativesuniviṣṭāt suniviṣṭābhyām suniviṣṭebhyaḥ
Genitivesuniviṣṭasya suniviṣṭayoḥ suniviṣṭānām
Locativesuniviṣṭe suniviṣṭayoḥ suniviṣṭeṣu

Compound suniviṣṭa -

Adverb -suniviṣṭam -suniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria