Declension table of ?sunirviṇṇā

Deva

FeminineSingularDualPlural
Nominativesunirviṇṇā sunirviṇṇe sunirviṇṇāḥ
Vocativesunirviṇṇe sunirviṇṇe sunirviṇṇāḥ
Accusativesunirviṇṇām sunirviṇṇe sunirviṇṇāḥ
Instrumentalsunirviṇṇayā sunirviṇṇābhyām sunirviṇṇābhiḥ
Dativesunirviṇṇāyai sunirviṇṇābhyām sunirviṇṇābhyaḥ
Ablativesunirviṇṇāyāḥ sunirviṇṇābhyām sunirviṇṇābhyaḥ
Genitivesunirviṇṇāyāḥ sunirviṇṇayoḥ sunirviṇṇānām
Locativesunirviṇṇāyām sunirviṇṇayoḥ sunirviṇṇāsu

Adverb -sunirviṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria