Declension table of ?sunirvṛtā

Deva

FeminineSingularDualPlural
Nominativesunirvṛtā sunirvṛte sunirvṛtāḥ
Vocativesunirvṛte sunirvṛte sunirvṛtāḥ
Accusativesunirvṛtām sunirvṛte sunirvṛtāḥ
Instrumentalsunirvṛtayā sunirvṛtābhyām sunirvṛtābhiḥ
Dativesunirvṛtāyai sunirvṛtābhyām sunirvṛtābhyaḥ
Ablativesunirvṛtāyāḥ sunirvṛtābhyām sunirvṛtābhyaḥ
Genitivesunirvṛtāyāḥ sunirvṛtayoḥ sunirvṛtānām
Locativesunirvṛtāyām sunirvṛtayoḥ sunirvṛtāsu

Adverb -sunirvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria