Declension table of ?sunirvṛta

Deva

NeuterSingularDualPlural
Nominativesunirvṛtam sunirvṛte sunirvṛtāni
Vocativesunirvṛta sunirvṛte sunirvṛtāni
Accusativesunirvṛtam sunirvṛte sunirvṛtāni
Instrumentalsunirvṛtena sunirvṛtābhyām sunirvṛtaiḥ
Dativesunirvṛtāya sunirvṛtābhyām sunirvṛtebhyaḥ
Ablativesunirvṛtāt sunirvṛtābhyām sunirvṛtebhyaḥ
Genitivesunirvṛtasya sunirvṛtayoḥ sunirvṛtānām
Locativesunirvṛte sunirvṛtayoḥ sunirvṛteṣu

Compound sunirvṛta -

Adverb -sunirvṛtam -sunirvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria