Declension table of ?sunirvṛta

Deva

MasculineSingularDualPlural
Nominativesunirvṛtaḥ sunirvṛtau sunirvṛtāḥ
Vocativesunirvṛta sunirvṛtau sunirvṛtāḥ
Accusativesunirvṛtam sunirvṛtau sunirvṛtān
Instrumentalsunirvṛtena sunirvṛtābhyām sunirvṛtaiḥ sunirvṛtebhiḥ
Dativesunirvṛtāya sunirvṛtābhyām sunirvṛtebhyaḥ
Ablativesunirvṛtāt sunirvṛtābhyām sunirvṛtebhyaḥ
Genitivesunirvṛtasya sunirvṛtayoḥ sunirvṛtānām
Locativesunirvṛte sunirvṛtayoḥ sunirvṛteṣu

Compound sunirvṛta -

Adverb -sunirvṛtam -sunirvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria