Declension table of ?sunirūpita

Deva

MasculineSingularDualPlural
Nominativesunirūpitaḥ sunirūpitau sunirūpitāḥ
Vocativesunirūpita sunirūpitau sunirūpitāḥ
Accusativesunirūpitam sunirūpitau sunirūpitān
Instrumentalsunirūpitena sunirūpitābhyām sunirūpitaiḥ sunirūpitebhiḥ
Dativesunirūpitāya sunirūpitābhyām sunirūpitebhyaḥ
Ablativesunirūpitāt sunirūpitābhyām sunirūpitebhyaḥ
Genitivesunirūpitasya sunirūpitayoḥ sunirūpitānām
Locativesunirūpite sunirūpitayoḥ sunirūpiteṣu

Compound sunirūpita -

Adverb -sunirūpitam -sunirūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria