Declension table of ?sunirūḍha

Deva

MasculineSingularDualPlural
Nominativesunirūḍhaḥ sunirūḍhau sunirūḍhāḥ
Vocativesunirūḍha sunirūḍhau sunirūḍhāḥ
Accusativesunirūḍham sunirūḍhau sunirūḍhān
Instrumentalsunirūḍhena sunirūḍhābhyām sunirūḍhaiḥ sunirūḍhebhiḥ
Dativesunirūḍhāya sunirūḍhābhyām sunirūḍhebhyaḥ
Ablativesunirūḍhāt sunirūḍhābhyām sunirūḍhebhyaḥ
Genitivesunirūḍhasya sunirūḍhayoḥ sunirūḍhānām
Locativesunirūḍhe sunirūḍhayoḥ sunirūḍheṣu

Compound sunirūḍha -

Adverb -sunirūḍham -sunirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria