Declension table of ?sunirmita

Deva

MasculineSingularDualPlural
Nominativesunirmitaḥ sunirmitau sunirmitāḥ
Vocativesunirmita sunirmitau sunirmitāḥ
Accusativesunirmitam sunirmitau sunirmitān
Instrumentalsunirmitena sunirmitābhyām sunirmitaiḥ sunirmitebhiḥ
Dativesunirmitāya sunirmitābhyām sunirmitebhyaḥ
Ablativesunirmitāt sunirmitābhyām sunirmitebhyaḥ
Genitivesunirmitasya sunirmitayoḥ sunirmitānām
Locativesunirmite sunirmitayoḥ sunirmiteṣu

Compound sunirmita -

Adverb -sunirmitam -sunirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria